Declension table of ?varuṇasrotasa

Deva

MasculineSingularDualPlural
Nominativevaruṇasrotasaḥ varuṇasrotasau varuṇasrotasāḥ
Vocativevaruṇasrotasa varuṇasrotasau varuṇasrotasāḥ
Accusativevaruṇasrotasam varuṇasrotasau varuṇasrotasān
Instrumentalvaruṇasrotasena varuṇasrotasābhyām varuṇasrotasaiḥ varuṇasrotasebhiḥ
Dativevaruṇasrotasāya varuṇasrotasābhyām varuṇasrotasebhyaḥ
Ablativevaruṇasrotasāt varuṇasrotasābhyām varuṇasrotasebhyaḥ
Genitivevaruṇasrotasasya varuṇasrotasayoḥ varuṇasrotasānām
Locativevaruṇasrotase varuṇasrotasayoḥ varuṇasrotaseṣu

Compound varuṇasrotasa -

Adverb -varuṇasrotasam -varuṇasrotasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria