Declension table of ?varuṇapuruṣa

Deva

MasculineSingularDualPlural
Nominativevaruṇapuruṣaḥ varuṇapuruṣau varuṇapuruṣāḥ
Vocativevaruṇapuruṣa varuṇapuruṣau varuṇapuruṣāḥ
Accusativevaruṇapuruṣam varuṇapuruṣau varuṇapuruṣān
Instrumentalvaruṇapuruṣeṇa varuṇapuruṣābhyām varuṇapuruṣaiḥ varuṇapuruṣebhiḥ
Dativevaruṇapuruṣāya varuṇapuruṣābhyām varuṇapuruṣebhyaḥ
Ablativevaruṇapuruṣāt varuṇapuruṣābhyām varuṇapuruṣebhyaḥ
Genitivevaruṇapuruṣasya varuṇapuruṣayoḥ varuṇapuruṣāṇām
Locativevaruṇapuruṣe varuṇapuruṣayoḥ varuṇapuruṣeṣu

Compound varuṇapuruṣa -

Adverb -varuṇapuruṣam -varuṇapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria