Declension table of ?varuṇapraśiṣṭa

Deva

MasculineSingularDualPlural
Nominativevaruṇapraśiṣṭaḥ varuṇapraśiṣṭau varuṇapraśiṣṭāḥ
Vocativevaruṇapraśiṣṭa varuṇapraśiṣṭau varuṇapraśiṣṭāḥ
Accusativevaruṇapraśiṣṭam varuṇapraśiṣṭau varuṇapraśiṣṭān
Instrumentalvaruṇapraśiṣṭena varuṇapraśiṣṭābhyām varuṇapraśiṣṭaiḥ
Dativevaruṇapraśiṣṭāya varuṇapraśiṣṭābhyām varuṇapraśiṣṭebhyaḥ
Ablativevaruṇapraśiṣṭāt varuṇapraśiṣṭābhyām varuṇapraśiṣṭebhyaḥ
Genitivevaruṇapraśiṣṭasya varuṇapraśiṣṭayoḥ varuṇapraśiṣṭānām
Locativevaruṇapraśiṣṭe varuṇapraśiṣṭayoḥ varuṇapraśiṣṭeṣu

Compound varuṇapraśiṣṭa -

Adverb -varuṇapraśiṣṭam -varuṇapraśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria