Declension table of ?varuṇapraghāsikā

Deva

FeminineSingularDualPlural
Nominativevaruṇapraghāsikā varuṇapraghāsike varuṇapraghāsikāḥ
Vocativevaruṇapraghāsike varuṇapraghāsike varuṇapraghāsikāḥ
Accusativevaruṇapraghāsikām varuṇapraghāsike varuṇapraghāsikāḥ
Instrumentalvaruṇapraghāsikayā varuṇapraghāsikābhyām varuṇapraghāsikābhiḥ
Dativevaruṇapraghāsikāyai varuṇapraghāsikābhyām varuṇapraghāsikābhyaḥ
Ablativevaruṇapraghāsikāyāḥ varuṇapraghāsikābhyām varuṇapraghāsikābhyaḥ
Genitivevaruṇapraghāsikāyāḥ varuṇapraghāsikayoḥ varuṇapraghāsikānām
Locativevaruṇapraghāsikāyām varuṇapraghāsikayoḥ varuṇapraghāsikāsu

Adverb -varuṇapraghāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria