Declension table of ?varuṇapraghāsika

Deva

NeuterSingularDualPlural
Nominativevaruṇapraghāsikam varuṇapraghāsike varuṇapraghāsikāni
Vocativevaruṇapraghāsika varuṇapraghāsike varuṇapraghāsikāni
Accusativevaruṇapraghāsikam varuṇapraghāsike varuṇapraghāsikāni
Instrumentalvaruṇapraghāsikena varuṇapraghāsikābhyām varuṇapraghāsikaiḥ
Dativevaruṇapraghāsikāya varuṇapraghāsikābhyām varuṇapraghāsikebhyaḥ
Ablativevaruṇapraghāsikāt varuṇapraghāsikābhyām varuṇapraghāsikebhyaḥ
Genitivevaruṇapraghāsikasya varuṇapraghāsikayoḥ varuṇapraghāsikānām
Locativevaruṇapraghāsike varuṇapraghāsikayoḥ varuṇapraghāsikeṣu

Compound varuṇapraghāsika -

Adverb -varuṇapraghāsikam -varuṇapraghāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria