Declension table of varuṇapraghāsa

Deva

MasculineSingularDualPlural
Nominativevaruṇapraghāsaḥ varuṇapraghāsau varuṇapraghāsāḥ
Vocativevaruṇapraghāsa varuṇapraghāsau varuṇapraghāsāḥ
Accusativevaruṇapraghāsam varuṇapraghāsau varuṇapraghāsān
Instrumentalvaruṇapraghāsena varuṇapraghāsābhyām varuṇapraghāsaiḥ
Dativevaruṇapraghāsāya varuṇapraghāsābhyām varuṇapraghāsebhyaḥ
Ablativevaruṇapraghāsāt varuṇapraghāsābhyām varuṇapraghāsebhyaḥ
Genitivevaruṇapraghāsasya varuṇapraghāsayoḥ varuṇapraghāsānām
Locativevaruṇapraghāse varuṇapraghāsayoḥ varuṇapraghāseṣu

Compound varuṇapraghāsa -

Adverb -varuṇapraghāsam -varuṇapraghāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria