Declension table of ?varuṇapariyatama

Deva

NeuterSingularDualPlural
Nominativevaruṇapariyatamam varuṇapariyatame varuṇapariyatamāni
Vocativevaruṇapariyatama varuṇapariyatame varuṇapariyatamāni
Accusativevaruṇapariyatamam varuṇapariyatame varuṇapariyatamāni
Instrumentalvaruṇapariyatamena varuṇapariyatamābhyām varuṇapariyatamaiḥ
Dativevaruṇapariyatamāya varuṇapariyatamābhyām varuṇapariyatamebhyaḥ
Ablativevaruṇapariyatamāt varuṇapariyatamābhyām varuṇapariyatamebhyaḥ
Genitivevaruṇapariyatamasya varuṇapariyatamayoḥ varuṇapariyatamānām
Locativevaruṇapariyatame varuṇapariyatamayoḥ varuṇapariyatameṣu

Compound varuṇapariyatama -

Adverb -varuṇapariyatamam -varuṇapariyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria