Declension table of ?varuṇapariyatama

Deva

MasculineSingularDualPlural
Nominativevaruṇapariyatamaḥ varuṇapariyatamau varuṇapariyatamāḥ
Vocativevaruṇapariyatama varuṇapariyatamau varuṇapariyatamāḥ
Accusativevaruṇapariyatamam varuṇapariyatamau varuṇapariyatamān
Instrumentalvaruṇapariyatamena varuṇapariyatamābhyām varuṇapariyatamaiḥ varuṇapariyatamebhiḥ
Dativevaruṇapariyatamāya varuṇapariyatamābhyām varuṇapariyatamebhyaḥ
Ablativevaruṇapariyatamāt varuṇapariyatamābhyām varuṇapariyatamebhyaḥ
Genitivevaruṇapariyatamasya varuṇapariyatamayoḥ varuṇapariyatamānām
Locativevaruṇapariyatame varuṇapariyatamayoḥ varuṇapariyatameṣu

Compound varuṇapariyatama -

Adverb -varuṇapariyatamam -varuṇapariyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria