Declension table of ?varuṇamati

Deva

MasculineSingularDualPlural
Nominativevaruṇamatiḥ varuṇamatī varuṇamatayaḥ
Vocativevaruṇamate varuṇamatī varuṇamatayaḥ
Accusativevaruṇamatim varuṇamatī varuṇamatīn
Instrumentalvaruṇamatinā varuṇamatibhyām varuṇamatibhiḥ
Dativevaruṇamataye varuṇamatibhyām varuṇamatibhyaḥ
Ablativevaruṇamateḥ varuṇamatibhyām varuṇamatibhyaḥ
Genitivevaruṇamateḥ varuṇamatyoḥ varuṇamatīnām
Locativevaruṇamatau varuṇamatyoḥ varuṇamatiṣu

Compound varuṇamati -

Adverb -varuṇamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria