Declension table of ?varuṇakāṣṭhikā

Deva

FeminineSingularDualPlural
Nominativevaruṇakāṣṭhikā varuṇakāṣṭhike varuṇakāṣṭhikāḥ
Vocativevaruṇakāṣṭhike varuṇakāṣṭhike varuṇakāṣṭhikāḥ
Accusativevaruṇakāṣṭhikām varuṇakāṣṭhike varuṇakāṣṭhikāḥ
Instrumentalvaruṇakāṣṭhikayā varuṇakāṣṭhikābhyām varuṇakāṣṭhikābhiḥ
Dativevaruṇakāṣṭhikāyai varuṇakāṣṭhikābhyām varuṇakāṣṭhikābhyaḥ
Ablativevaruṇakāṣṭhikāyāḥ varuṇakāṣṭhikābhyām varuṇakāṣṭhikābhyaḥ
Genitivevaruṇakāṣṭhikāyāḥ varuṇakāṣṭhikayoḥ varuṇakāṣṭhikānām
Locativevaruṇakāṣṭhikāyām varuṇakāṣṭhikayoḥ varuṇakāṣṭhikāsu

Adverb -varuṇakāṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria