Declension table of ?varuṇaka

Deva

MasculineSingularDualPlural
Nominativevaruṇakaḥ varuṇakau varuṇakāḥ
Vocativevaruṇaka varuṇakau varuṇakāḥ
Accusativevaruṇakam varuṇakau varuṇakān
Instrumentalvaruṇakena varuṇakābhyām varuṇakaiḥ varuṇakebhiḥ
Dativevaruṇakāya varuṇakābhyām varuṇakebhyaḥ
Ablativevaruṇakāt varuṇakābhyām varuṇakebhyaḥ
Genitivevaruṇakasya varuṇakayoḥ varuṇakānām
Locativevaruṇake varuṇakayoḥ varuṇakeṣu

Compound varuṇaka -

Adverb -varuṇakam -varuṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria