Declension table of ?varuṇagrāha

Deva

MasculineSingularDualPlural
Nominativevaruṇagrāhaḥ varuṇagrāhau varuṇagrāhāḥ
Vocativevaruṇagrāha varuṇagrāhau varuṇagrāhāḥ
Accusativevaruṇagrāham varuṇagrāhau varuṇagrāhān
Instrumentalvaruṇagrāheṇa varuṇagrāhābhyām varuṇagrāhaiḥ varuṇagrāhebhiḥ
Dativevaruṇagrāhāya varuṇagrāhābhyām varuṇagrāhebhyaḥ
Ablativevaruṇagrāhāt varuṇagrāhābhyām varuṇagrāhebhyaḥ
Genitivevaruṇagrāhasya varuṇagrāhayoḥ varuṇagrāhāṇām
Locativevaruṇagrāhe varuṇagrāhayoḥ varuṇagrāheṣu

Compound varuṇagrāha -

Adverb -varuṇagrāham -varuṇagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria