Declension table of ?varuṇagṛhītā

Deva

FeminineSingularDualPlural
Nominativevaruṇagṛhītā varuṇagṛhīte varuṇagṛhītāḥ
Vocativevaruṇagṛhīte varuṇagṛhīte varuṇagṛhītāḥ
Accusativevaruṇagṛhītām varuṇagṛhīte varuṇagṛhītāḥ
Instrumentalvaruṇagṛhītayā varuṇagṛhītābhyām varuṇagṛhītābhiḥ
Dativevaruṇagṛhītāyai varuṇagṛhītābhyām varuṇagṛhītābhyaḥ
Ablativevaruṇagṛhītāyāḥ varuṇagṛhītābhyām varuṇagṛhītābhyaḥ
Genitivevaruṇagṛhītāyāḥ varuṇagṛhītayoḥ varuṇagṛhītānām
Locativevaruṇagṛhītāyām varuṇagṛhītayoḥ varuṇagṛhītāsu

Adverb -varuṇagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria