Declension table of ?varuṇagṛhīta

Deva

NeuterSingularDualPlural
Nominativevaruṇagṛhītam varuṇagṛhīte varuṇagṛhītāni
Vocativevaruṇagṛhīta varuṇagṛhīte varuṇagṛhītāni
Accusativevaruṇagṛhītam varuṇagṛhīte varuṇagṛhītāni
Instrumentalvaruṇagṛhītena varuṇagṛhītābhyām varuṇagṛhītaiḥ
Dativevaruṇagṛhītāya varuṇagṛhītābhyām varuṇagṛhītebhyaḥ
Ablativevaruṇagṛhītāt varuṇagṛhītābhyām varuṇagṛhītebhyaḥ
Genitivevaruṇagṛhītasya varuṇagṛhītayoḥ varuṇagṛhītānām
Locativevaruṇagṛhīte varuṇagṛhītayoḥ varuṇagṛhīteṣu

Compound varuṇagṛhīta -

Adverb -varuṇagṛhītam -varuṇagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria