Declension table of ?varuṇagṛhīta

Deva

MasculineSingularDualPlural
Nominativevaruṇagṛhītaḥ varuṇagṛhītau varuṇagṛhītāḥ
Vocativevaruṇagṛhīta varuṇagṛhītau varuṇagṛhītāḥ
Accusativevaruṇagṛhītam varuṇagṛhītau varuṇagṛhītān
Instrumentalvaruṇagṛhītena varuṇagṛhītābhyām varuṇagṛhītaiḥ varuṇagṛhītebhiḥ
Dativevaruṇagṛhītāya varuṇagṛhītābhyām varuṇagṛhītebhyaḥ
Ablativevaruṇagṛhītāt varuṇagṛhītābhyām varuṇagṛhītebhyaḥ
Genitivevaruṇagṛhītasya varuṇagṛhītayoḥ varuṇagṛhītānām
Locativevaruṇagṛhīte varuṇagṛhītayoḥ varuṇagṛhīteṣu

Compound varuṇagṛhīta -

Adverb -varuṇagṛhītam -varuṇagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria