Declension table of ?varuṇagṛhapati

Deva

NeuterSingularDualPlural
Nominativevaruṇagṛhapati varuṇagṛhapatinī varuṇagṛhapatīni
Vocativevaruṇagṛhapati varuṇagṛhapatinī varuṇagṛhapatīni
Accusativevaruṇagṛhapati varuṇagṛhapatinī varuṇagṛhapatīni
Instrumentalvaruṇagṛhapatinā varuṇagṛhapatibhyām varuṇagṛhapatibhiḥ
Dativevaruṇagṛhapatine varuṇagṛhapatibhyām varuṇagṛhapatibhyaḥ
Ablativevaruṇagṛhapatinaḥ varuṇagṛhapatibhyām varuṇagṛhapatibhyaḥ
Genitivevaruṇagṛhapatinaḥ varuṇagṛhapatinoḥ varuṇagṛhapatīnām
Locativevaruṇagṛhapatini varuṇagṛhapatinoḥ varuṇagṛhapatiṣu

Compound varuṇagṛhapati -

Adverb -varuṇagṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria