Declension table of ?varuṇagṛhapati

Deva

MasculineSingularDualPlural
Nominativevaruṇagṛhapatiḥ varuṇagṛhapatī varuṇagṛhapatayaḥ
Vocativevaruṇagṛhapate varuṇagṛhapatī varuṇagṛhapatayaḥ
Accusativevaruṇagṛhapatim varuṇagṛhapatī varuṇagṛhapatīn
Instrumentalvaruṇagṛhapatinā varuṇagṛhapatibhyām varuṇagṛhapatibhiḥ
Dativevaruṇagṛhapataye varuṇagṛhapatibhyām varuṇagṛhapatibhyaḥ
Ablativevaruṇagṛhapateḥ varuṇagṛhapatibhyām varuṇagṛhapatibhyaḥ
Genitivevaruṇagṛhapateḥ varuṇagṛhapatyoḥ varuṇagṛhapatīnām
Locativevaruṇagṛhapatau varuṇagṛhapatyoḥ varuṇagṛhapatiṣu

Compound varuṇagṛhapati -

Adverb -varuṇagṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria