Declension table of ?varuṇadhrutā

Deva

FeminineSingularDualPlural
Nominativevaruṇadhrutā varuṇadhrute varuṇadhrutāḥ
Vocativevaruṇadhrute varuṇadhrute varuṇadhrutāḥ
Accusativevaruṇadhrutām varuṇadhrute varuṇadhrutāḥ
Instrumentalvaruṇadhrutayā varuṇadhrutābhyām varuṇadhrutābhiḥ
Dativevaruṇadhrutāyai varuṇadhrutābhyām varuṇadhrutābhyaḥ
Ablativevaruṇadhrutāyāḥ varuṇadhrutābhyām varuṇadhrutābhyaḥ
Genitivevaruṇadhrutāyāḥ varuṇadhrutayoḥ varuṇadhrutānām
Locativevaruṇadhrutāyām varuṇadhrutayoḥ varuṇadhrutāsu

Adverb -varuṇadhrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria