Declension table of ?varuṇadevatya

Deva

NeuterSingularDualPlural
Nominativevaruṇadevatyam varuṇadevatye varuṇadevatyāni
Vocativevaruṇadevatya varuṇadevatye varuṇadevatyāni
Accusativevaruṇadevatyam varuṇadevatye varuṇadevatyāni
Instrumentalvaruṇadevatyena varuṇadevatyābhyām varuṇadevatyaiḥ
Dativevaruṇadevatyāya varuṇadevatyābhyām varuṇadevatyebhyaḥ
Ablativevaruṇadevatyāt varuṇadevatyābhyām varuṇadevatyebhyaḥ
Genitivevaruṇadevatyasya varuṇadevatyayoḥ varuṇadevatyānām
Locativevaruṇadevatye varuṇadevatyayoḥ varuṇadevatyeṣu

Compound varuṇadevatya -

Adverb -varuṇadevatyam -varuṇadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria