Declension table of ?varuṇadatta

Deva

MasculineSingularDualPlural
Nominativevaruṇadattaḥ varuṇadattau varuṇadattāḥ
Vocativevaruṇadatta varuṇadattau varuṇadattāḥ
Accusativevaruṇadattam varuṇadattau varuṇadattān
Instrumentalvaruṇadattena varuṇadattābhyām varuṇadattaiḥ varuṇadattebhiḥ
Dativevaruṇadattāya varuṇadattābhyām varuṇadattebhyaḥ
Ablativevaruṇadattāt varuṇadattābhyām varuṇadattebhyaḥ
Genitivevaruṇadattasya varuṇadattayoḥ varuṇadattānām
Locativevaruṇadatte varuṇadattayoḥ varuṇadatteṣu

Compound varuṇadatta -

Adverb -varuṇadattam -varuṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria