Declension table of ?varuṇadaivata

Deva

NeuterSingularDualPlural
Nominativevaruṇadaivatam varuṇadaivate varuṇadaivatāni
Vocativevaruṇadaivata varuṇadaivate varuṇadaivatāni
Accusativevaruṇadaivatam varuṇadaivate varuṇadaivatāni
Instrumentalvaruṇadaivatena varuṇadaivatābhyām varuṇadaivataiḥ
Dativevaruṇadaivatāya varuṇadaivatābhyām varuṇadaivatebhyaḥ
Ablativevaruṇadaivatāt varuṇadaivatābhyām varuṇadaivatebhyaḥ
Genitivevaruṇadaivatasya varuṇadaivatayoḥ varuṇadaivatānām
Locativevaruṇadaivate varuṇadaivatayoḥ varuṇadaivateṣu

Compound varuṇadaivata -

Adverb -varuṇadaivatam -varuṇadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria