Declension table of ?varuṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevaruṇabhaṭṭaḥ varuṇabhaṭṭau varuṇabhaṭṭāḥ
Vocativevaruṇabhaṭṭa varuṇabhaṭṭau varuṇabhaṭṭāḥ
Accusativevaruṇabhaṭṭam varuṇabhaṭṭau varuṇabhaṭṭān
Instrumentalvaruṇabhaṭṭena varuṇabhaṭṭābhyām varuṇabhaṭṭaiḥ varuṇabhaṭṭebhiḥ
Dativevaruṇabhaṭṭāya varuṇabhaṭṭābhyām varuṇabhaṭṭebhyaḥ
Ablativevaruṇabhaṭṭāt varuṇabhaṭṭābhyām varuṇabhaṭṭebhyaḥ
Genitivevaruṇabhaṭṭasya varuṇabhaṭṭayoḥ varuṇabhaṭṭānām
Locativevaruṇabhaṭṭe varuṇabhaṭṭayoḥ varuṇabhaṭṭeṣu

Compound varuṇabhaṭṭa -

Adverb -varuṇabhaṭṭam -varuṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria