Declension table of ?varuṇāriṣṭakamaya

Deva

NeuterSingularDualPlural
Nominativevaruṇāriṣṭakamayam varuṇāriṣṭakamaye varuṇāriṣṭakamayāni
Vocativevaruṇāriṣṭakamaya varuṇāriṣṭakamaye varuṇāriṣṭakamayāni
Accusativevaruṇāriṣṭakamayam varuṇāriṣṭakamaye varuṇāriṣṭakamayāni
Instrumentalvaruṇāriṣṭakamayena varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayaiḥ
Dativevaruṇāriṣṭakamayāya varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayebhyaḥ
Ablativevaruṇāriṣṭakamayāt varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayebhyaḥ
Genitivevaruṇāriṣṭakamayasya varuṇāriṣṭakamayayoḥ varuṇāriṣṭakamayānām
Locativevaruṇāriṣṭakamaye varuṇāriṣṭakamayayoḥ varuṇāriṣṭakamayeṣu

Compound varuṇāriṣṭakamaya -

Adverb -varuṇāriṣṭakamayam -varuṇāriṣṭakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria