Declension table of ?varuṇāriṣṭakamaya

Deva

MasculineSingularDualPlural
Nominativevaruṇāriṣṭakamayaḥ varuṇāriṣṭakamayau varuṇāriṣṭakamayāḥ
Vocativevaruṇāriṣṭakamaya varuṇāriṣṭakamayau varuṇāriṣṭakamayāḥ
Accusativevaruṇāriṣṭakamayam varuṇāriṣṭakamayau varuṇāriṣṭakamayān
Instrumentalvaruṇāriṣṭakamayena varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayaiḥ varuṇāriṣṭakamayebhiḥ
Dativevaruṇāriṣṭakamayāya varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayebhyaḥ
Ablativevaruṇāriṣṭakamayāt varuṇāriṣṭakamayābhyām varuṇāriṣṭakamayebhyaḥ
Genitivevaruṇāriṣṭakamayasya varuṇāriṣṭakamayayoḥ varuṇāriṣṭakamayānām
Locativevaruṇāriṣṭakamaye varuṇāriṣṭakamayayoḥ varuṇāriṣṭakamayeṣu

Compound varuṇāriṣṭakamaya -

Adverb -varuṇāriṣṭakamayam -varuṇāriṣṭakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria