Declension table of ?varuḍī

Deva

FeminineSingularDualPlural
Nominativevaruḍī varuḍyau varuḍyaḥ
Vocativevaruḍi varuḍyau varuḍyaḥ
Accusativevaruḍīm varuḍyau varuḍīḥ
Instrumentalvaruḍyā varuḍībhyām varuḍībhiḥ
Dativevaruḍyai varuḍībhyām varuḍībhyaḥ
Ablativevaruḍyāḥ varuḍībhyām varuḍībhyaḥ
Genitivevaruḍyāḥ varuḍyoḥ varuḍīnām
Locativevaruḍyām varuḍyoḥ varuḍīṣu

Compound varuḍi - varuḍī -

Adverb -varuḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria