Declension table of ?vartmapāta

Deva

MasculineSingularDualPlural
Nominativevartmapātaḥ vartmapātau vartmapātāḥ
Vocativevartmapāta vartmapātau vartmapātāḥ
Accusativevartmapātam vartmapātau vartmapātān
Instrumentalvartmapātena vartmapātābhyām vartmapātaiḥ vartmapātebhiḥ
Dativevartmapātāya vartmapātābhyām vartmapātebhyaḥ
Ablativevartmapātāt vartmapātābhyām vartmapātebhyaḥ
Genitivevartmapātasya vartmapātayoḥ vartmapātānām
Locativevartmapāte vartmapātayoḥ vartmapāteṣu

Compound vartmapāta -

Adverb -vartmapātam -vartmapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria