Declension table of ?vartmada

Deva

MasculineSingularDualPlural
Nominativevartmadaḥ vartmadau vartmadāḥ
Vocativevartmada vartmadau vartmadāḥ
Accusativevartmadam vartmadau vartmadān
Instrumentalvartmadena vartmadābhyām vartmadaiḥ vartmadebhiḥ
Dativevartmadāya vartmadābhyām vartmadebhyaḥ
Ablativevartmadāt vartmadābhyām vartmadebhyaḥ
Genitivevartmadasya vartmadayoḥ vartmadānām
Locativevartmade vartmadayoḥ vartmadeṣu

Compound vartmada -

Adverb -vartmadam -vartmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria