Declension table of ?vartmabandha

Deva

MasculineSingularDualPlural
Nominativevartmabandhaḥ vartmabandhau vartmabandhāḥ
Vocativevartmabandha vartmabandhau vartmabandhāḥ
Accusativevartmabandham vartmabandhau vartmabandhān
Instrumentalvartmabandhena vartmabandhābhyām vartmabandhaiḥ vartmabandhebhiḥ
Dativevartmabandhāya vartmabandhābhyām vartmabandhebhyaḥ
Ablativevartmabandhāt vartmabandhābhyām vartmabandhebhyaḥ
Genitivevartmabandhasya vartmabandhayoḥ vartmabandhānām
Locativevartmabandhe vartmabandhayoḥ vartmabandheṣu

Compound vartmabandha -

Adverb -vartmabandham -vartmabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria