Declension table of ?vartmāyāsa

Deva

MasculineSingularDualPlural
Nominativevartmāyāsaḥ vartmāyāsau vartmāyāsāḥ
Vocativevartmāyāsa vartmāyāsau vartmāyāsāḥ
Accusativevartmāyāsam vartmāyāsau vartmāyāsān
Instrumentalvartmāyāsena vartmāyāsābhyām vartmāyāsaiḥ vartmāyāsebhiḥ
Dativevartmāyāsāya vartmāyāsābhyām vartmāyāsebhyaḥ
Ablativevartmāyāsāt vartmāyāsābhyām vartmāyāsebhyaḥ
Genitivevartmāyāsasya vartmāyāsayoḥ vartmāyāsānām
Locativevartmāyāse vartmāyāsayoḥ vartmāyāseṣu

Compound vartmāyāsa -

Adverb -vartmāyāsam -vartmāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria