Declension table of ?vartmābhihoma

Deva

MasculineSingularDualPlural
Nominativevartmābhihomaḥ vartmābhihomau vartmābhihomāḥ
Vocativevartmābhihoma vartmābhihomau vartmābhihomāḥ
Accusativevartmābhihomam vartmābhihomau vartmābhihomān
Instrumentalvartmābhihomena vartmābhihomābhyām vartmābhihomaiḥ vartmābhihomebhiḥ
Dativevartmābhihomāya vartmābhihomābhyām vartmābhihomebhyaḥ
Ablativevartmābhihomāt vartmābhihomābhyām vartmābhihomebhyaḥ
Genitivevartmābhihomasya vartmābhihomayoḥ vartmābhihomānām
Locativevartmābhihome vartmābhihomayoḥ vartmābhihomeṣu

Compound vartmābhihoma -

Adverb -vartmābhihomam -vartmābhihomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria