Declension table of vartitavya

Deva

MasculineSingularDualPlural
Nominativevartitavyaḥ vartitavyau vartitavyāḥ
Vocativevartitavya vartitavyau vartitavyāḥ
Accusativevartitavyam vartitavyau vartitavyān
Instrumentalvartitavyena vartitavyābhyām vartitavyaiḥ vartitavyebhiḥ
Dativevartitavyāya vartitavyābhyām vartitavyebhyaḥ
Ablativevartitavyāt vartitavyābhyām vartitavyebhyaḥ
Genitivevartitavyasya vartitavyayoḥ vartitavyānām
Locativevartitavye vartitavyayoḥ vartitavyeṣu

Compound vartitavya -

Adverb -vartitavyam -vartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria