Declension table of ?vartitavatā

Deva

FeminineSingularDualPlural
Nominativevartitavatā vartitavate vartitavatāḥ
Vocativevartitavate vartitavate vartitavatāḥ
Accusativevartitavatām vartitavate vartitavatāḥ
Instrumentalvartitavatayā vartitavatābhyām vartitavatābhiḥ
Dativevartitavatāyai vartitavatābhyām vartitavatābhyaḥ
Ablativevartitavatāyāḥ vartitavatābhyām vartitavatābhyaḥ
Genitivevartitavatāyāḥ vartitavatayoḥ vartitavatānām
Locativevartitavatāyām vartitavatayoḥ vartitavatāsu

Adverb -vartitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria