Declension table of ?vartitavat

Deva

MasculineSingularDualPlural
Nominativevartitavān vartitavantau vartitavantaḥ
Vocativevartitavan vartitavantau vartitavantaḥ
Accusativevartitavantam vartitavantau vartitavataḥ
Instrumentalvartitavatā vartitavadbhyām vartitavadbhiḥ
Dativevartitavate vartitavadbhyām vartitavadbhyaḥ
Ablativevartitavataḥ vartitavadbhyām vartitavadbhyaḥ
Genitivevartitavataḥ vartitavatoḥ vartitavatām
Locativevartitavati vartitavatoḥ vartitavatsu

Compound vartitavat -

Adverb -vartitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria