Declension table of vartitā

Deva

FeminineSingularDualPlural
Nominativevartitā vartite vartitāḥ
Vocativevartite vartite vartitāḥ
Accusativevartitām vartite vartitāḥ
Instrumentalvartitayā vartitābhyām vartitābhiḥ
Dativevartitāyai vartitābhyām vartitābhyaḥ
Ablativevartitāyāḥ vartitābhyām vartitābhyaḥ
Genitivevartitāyāḥ vartitayoḥ vartitānām
Locativevartitāyām vartitayoḥ vartitāsu

Adverb -vartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria