Declension table of ?vartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevartiṣyamāṇam vartiṣyamāṇe vartiṣyamāṇāni
Vocativevartiṣyamāṇa vartiṣyamāṇe vartiṣyamāṇāni
Accusativevartiṣyamāṇam vartiṣyamāṇe vartiṣyamāṇāni
Instrumentalvartiṣyamāṇena vartiṣyamāṇābhyām vartiṣyamāṇaiḥ
Dativevartiṣyamāṇāya vartiṣyamāṇābhyām vartiṣyamāṇebhyaḥ
Ablativevartiṣyamāṇāt vartiṣyamāṇābhyām vartiṣyamāṇebhyaḥ
Genitivevartiṣyamāṇasya vartiṣyamāṇayoḥ vartiṣyamāṇānām
Locativevartiṣyamāṇe vartiṣyamāṇayoḥ vartiṣyamāṇeṣu

Compound vartiṣyamāṇa -

Adverb -vartiṣyamāṇam -vartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria