Declension table of ?vartiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevartiṣyamāṇaḥ vartiṣyamāṇau vartiṣyamāṇāḥ
Vocativevartiṣyamāṇa vartiṣyamāṇau vartiṣyamāṇāḥ
Accusativevartiṣyamāṇam vartiṣyamāṇau vartiṣyamāṇān
Instrumentalvartiṣyamāṇena vartiṣyamāṇābhyām vartiṣyamāṇaiḥ vartiṣyamāṇebhiḥ
Dativevartiṣyamāṇāya vartiṣyamāṇābhyām vartiṣyamāṇebhyaḥ
Ablativevartiṣyamāṇāt vartiṣyamāṇābhyām vartiṣyamāṇebhyaḥ
Genitivevartiṣyamāṇasya vartiṣyamāṇayoḥ vartiṣyamāṇānām
Locativevartiṣyamāṇe vartiṣyamāṇayoḥ vartiṣyamāṇeṣu

Compound vartiṣyamāṇa -

Adverb -vartiṣyamāṇam -vartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria