Declension table of ?vartiṣṇu

Deva

MasculineSingularDualPlural
Nominativevartiṣṇuḥ vartiṣṇū vartiṣṇavaḥ
Vocativevartiṣṇo vartiṣṇū vartiṣṇavaḥ
Accusativevartiṣṇum vartiṣṇū vartiṣṇūn
Instrumentalvartiṣṇunā vartiṣṇubhyām vartiṣṇubhiḥ
Dativevartiṣṇave vartiṣṇubhyām vartiṣṇubhyaḥ
Ablativevartiṣṇoḥ vartiṣṇubhyām vartiṣṇubhyaḥ
Genitivevartiṣṇoḥ vartiṣṇvoḥ vartiṣṇūnām
Locativevartiṣṇau vartiṣṇvoḥ vartiṣṇuṣu

Compound vartiṣṇu -

Adverb -vartiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria