Declension table of ?vartamānatva

Deva

NeuterSingularDualPlural
Nominativevartamānatvam vartamānatve vartamānatvāni
Vocativevartamānatva vartamānatve vartamānatvāni
Accusativevartamānatvam vartamānatve vartamānatvāni
Instrumentalvartamānatvena vartamānatvābhyām vartamānatvaiḥ
Dativevartamānatvāya vartamānatvābhyām vartamānatvebhyaḥ
Ablativevartamānatvāt vartamānatvābhyām vartamānatvebhyaḥ
Genitivevartamānatvasya vartamānatvayoḥ vartamānatvānām
Locativevartamānatve vartamānatvayoḥ vartamānatveṣu

Compound vartamānatva -

Adverb -vartamānatvam -vartamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria