Declension table of ?vartamānatā

Deva

FeminineSingularDualPlural
Nominativevartamānatā vartamānate vartamānatāḥ
Vocativevartamānate vartamānate vartamānatāḥ
Accusativevartamānatām vartamānate vartamānatāḥ
Instrumentalvartamānatayā vartamānatābhyām vartamānatābhiḥ
Dativevartamānatāyai vartamānatābhyām vartamānatābhyaḥ
Ablativevartamānatāyāḥ vartamānatābhyām vartamānatābhyaḥ
Genitivevartamānatāyāḥ vartamānatayoḥ vartamānatānām
Locativevartamānatāyām vartamānatayoḥ vartamānatāsu

Adverb -vartamānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria