Declension table of ?vartamānākṣepa

Deva

MasculineSingularDualPlural
Nominativevartamānākṣepaḥ vartamānākṣepau vartamānākṣepāḥ
Vocativevartamānākṣepa vartamānākṣepau vartamānākṣepāḥ
Accusativevartamānākṣepam vartamānākṣepau vartamānākṣepān
Instrumentalvartamānākṣepeṇa vartamānākṣepābhyām vartamānākṣepaiḥ vartamānākṣepebhiḥ
Dativevartamānākṣepāya vartamānākṣepābhyām vartamānākṣepebhyaḥ
Ablativevartamānākṣepāt vartamānākṣepābhyām vartamānākṣepebhyaḥ
Genitivevartamānākṣepasya vartamānākṣepayoḥ vartamānākṣepāṇām
Locativevartamānākṣepe vartamānākṣepayoḥ vartamānākṣepeṣu

Compound vartamānākṣepa -

Adverb -vartamānākṣepam -vartamānākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria