Declension table of vartaka

Deva

MasculineSingularDualPlural
Nominativevartakaḥ vartakau vartakāḥ
Vocativevartaka vartakau vartakāḥ
Accusativevartakam vartakau vartakān
Instrumentalvartakena vartakābhyām vartakaiḥ vartakebhiḥ
Dativevartakāya vartakābhyām vartakebhyaḥ
Ablativevartakāt vartakābhyām vartakebhyaḥ
Genitivevartakasya vartakayoḥ vartakānām
Locativevartake vartakayoḥ vartakeṣu

Compound vartaka -

Adverb -vartakam -vartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria