Declension table of ?vartajanman

Deva

MasculineSingularDualPlural
Nominativevartajanmā vartajanmānau vartajanmānaḥ
Vocativevartajanman vartajanmānau vartajanmānaḥ
Accusativevartajanmānam vartajanmānau vartajanmanaḥ
Instrumentalvartajanmanā vartajanmabhyām vartajanmabhiḥ
Dativevartajanmane vartajanmabhyām vartajanmabhyaḥ
Ablativevartajanmanaḥ vartajanmabhyām vartajanmabhyaḥ
Genitivevartajanmanaḥ vartajanmanoḥ vartajanmanām
Locativevartajanmani vartajanmanoḥ vartajanmasu

Compound vartajanma -

Adverb -vartajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria