Declension table of ?varnopeta

Deva

MasculineSingularDualPlural
Nominativevarnopetaḥ varnopetau varnopetāḥ
Vocativevarnopeta varnopetau varnopetāḥ
Accusativevarnopetam varnopetau varnopetān
Instrumentalvarnopetena varnopetābhyām varnopetaiḥ varnopetebhiḥ
Dativevarnopetāya varnopetābhyām varnopetebhyaḥ
Ablativevarnopetāt varnopetābhyām varnopetebhyaḥ
Genitivevarnopetasya varnopetayoḥ varnopetānām
Locativevarnopete varnopetayoḥ varnopeteṣu

Compound varnopeta -

Adverb -varnopetam -varnopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria