Declension table of ?varmuṣa

Deva

MasculineSingularDualPlural
Nominativevarmuṣaḥ varmuṣau varmuṣāḥ
Vocativevarmuṣa varmuṣau varmuṣāḥ
Accusativevarmuṣam varmuṣau varmuṣān
Instrumentalvarmuṣeṇa varmuṣābhyām varmuṣaiḥ varmuṣebhiḥ
Dativevarmuṣāya varmuṣābhyām varmuṣebhyaḥ
Ablativevarmuṣāt varmuṣābhyām varmuṣebhyaḥ
Genitivevarmuṣasya varmuṣayoḥ varmuṣāṇām
Locativevarmuṣe varmuṣayoḥ varmuṣeṣu

Compound varmuṣa -

Adverb -varmuṣam -varmuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria