Declension table of ?varmitāṅgā

Deva

FeminineSingularDualPlural
Nominativevarmitāṅgā varmitāṅge varmitāṅgāḥ
Vocativevarmitāṅge varmitāṅge varmitāṅgāḥ
Accusativevarmitāṅgām varmitāṅge varmitāṅgāḥ
Instrumentalvarmitāṅgayā varmitāṅgābhyām varmitāṅgābhiḥ
Dativevarmitāṅgāyai varmitāṅgābhyām varmitāṅgābhyaḥ
Ablativevarmitāṅgāyāḥ varmitāṅgābhyām varmitāṅgābhyaḥ
Genitivevarmitāṅgāyāḥ varmitāṅgayoḥ varmitāṅgānām
Locativevarmitāṅgāyām varmitāṅgayoḥ varmitāṅgāsu

Adverb -varmitāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria