Declension table of ?varmitāṅga

Deva

MasculineSingularDualPlural
Nominativevarmitāṅgaḥ varmitāṅgau varmitāṅgāḥ
Vocativevarmitāṅga varmitāṅgau varmitāṅgāḥ
Accusativevarmitāṅgam varmitāṅgau varmitāṅgān
Instrumentalvarmitāṅgena varmitāṅgābhyām varmitāṅgaiḥ varmitāṅgebhiḥ
Dativevarmitāṅgāya varmitāṅgābhyām varmitāṅgebhyaḥ
Ablativevarmitāṅgāt varmitāṅgābhyām varmitāṅgebhyaḥ
Genitivevarmitāṅgasya varmitāṅgayoḥ varmitāṅgānām
Locativevarmitāṅge varmitāṅgayoḥ varmitāṅgeṣu

Compound varmitāṅga -

Adverb -varmitāṅgam -varmitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria