Declension table of ?varmita

Deva

MasculineSingularDualPlural
Nominativevarmitaḥ varmitau varmitāḥ
Vocativevarmita varmitau varmitāḥ
Accusativevarmitam varmitau varmitān
Instrumentalvarmitena varmitābhyām varmitaiḥ varmitebhiḥ
Dativevarmitāya varmitābhyām varmitebhyaḥ
Ablativevarmitāt varmitābhyām varmitebhyaḥ
Genitivevarmitasya varmitayoḥ varmitānām
Locativevarmite varmitayoḥ varmiteṣu

Compound varmita -

Adverb -varmitam -varmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria