Declension table of ?varmika

Deva

MasculineSingularDualPlural
Nominativevarmikaḥ varmikau varmikāḥ
Vocativevarmika varmikau varmikāḥ
Accusativevarmikam varmikau varmikān
Instrumentalvarmikeṇa varmikābhyām varmikaiḥ varmikebhiḥ
Dativevarmikāya varmikābhyām varmikebhyaḥ
Ablativevarmikāt varmikābhyām varmikebhyaḥ
Genitivevarmikasya varmikayoḥ varmikāṇām
Locativevarmike varmikayoḥ varmikeṣu

Compound varmika -

Adverb -varmikam -varmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria