Declension table of ?varmiṇiṇī

Deva

FeminineSingularDualPlural
Nominativevarmiṇiṇī varmiṇiṇyau varmiṇiṇyaḥ
Vocativevarmiṇiṇi varmiṇiṇyau varmiṇiṇyaḥ
Accusativevarmiṇiṇīm varmiṇiṇyau varmiṇiṇīḥ
Instrumentalvarmiṇiṇyā varmiṇiṇībhyām varmiṇiṇībhiḥ
Dativevarmiṇiṇyai varmiṇiṇībhyām varmiṇiṇībhyaḥ
Ablativevarmiṇiṇyāḥ varmiṇiṇībhyām varmiṇiṇībhyaḥ
Genitivevarmiṇiṇyāḥ varmiṇiṇyoḥ varmiṇiṇīnām
Locativevarmiṇiṇyām varmiṇiṇyoḥ varmiṇiṇīṣu

Compound varmiṇiṇi - varmiṇiṇī -

Adverb -varmiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria