Declension table of ?varmavatā

Deva

FeminineSingularDualPlural
Nominativevarmavatā varmavate varmavatāḥ
Vocativevarmavate varmavate varmavatāḥ
Accusativevarmavatām varmavate varmavatāḥ
Instrumentalvarmavatayā varmavatābhyām varmavatābhiḥ
Dativevarmavatāyai varmavatābhyām varmavatābhyaḥ
Ablativevarmavatāyāḥ varmavatābhyām varmavatābhyaḥ
Genitivevarmavatāyāḥ varmavatayoḥ varmavatānām
Locativevarmavatāyām varmavatayoḥ varmavatāsu

Adverb -varmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria